SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [३], मूलं [१२७], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२७] दीप अनुक्रम [४६१] श्रीआचा- पुक्खरिणीसो वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगि- श्रुतस्कं०२ रावृत्तिः झिय २ जाप निमाइजा, केवली०, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा था जलचरा वा थलचरा वा चूलिका १ (शी०) खाहचरा वा सत्ता ते उत्तसिज वा वित्तसिज्ज वा वार्ड वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह भिक्खू णं पु० दर्याध्य०३ जं नो बाहाओ पगिझिय २ निझाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगार्म दूइजिजा ॥ (सू०१२७) है उद्देशः ३ ॥३८२॥ स भिक्षुामावामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृ18 हाणि, 'नूमगृहाणि भूमीगृहाण, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहा, 'रुक्खं वा| लाचेइअकर्ड'ति वृक्षस्थापो व्यन्तरादिस्थलकं 'स्तूपं वा व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाई 'प्रगृह्य' उत्क्षिप्य है। तथाऽङ्गलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुपितादौ साधुराश घेताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथास भिक्षुामान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा-कच्छा' नद्यासन्ननिम्नप्रदेशा मूलकवालकादिवाटिका वा 'दवियाणि त्ति अटव्यां घासाथै राजकुलावरुद्धभूमयः 'निम्नानि' गर्लादीनि 'वलयानि नद्यादिवेष्टितभूमिभागाः 'गहन' निर्जलप्रदेशोऽरण्यक्षेत्र वा 'गुञ्जालिका 'दीर्घा गम्भीराः कुटिलाः श्लक्षणाः जलाशयाः 'सरम्पतयः प्रतीताः 'सरःसरःपतयः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्लादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः ॥ ३८२॥ केवली ब्रूयात्कोपादानमेतत् , किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रास गच्छेयुः, तदावासितानां वा ॐ SARERaunintenmarana ~479~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy