________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२६], नियुक्ति : [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
बहुउदए बहुजणे बहुजबसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुच्छिजा, एवपक
पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु० जं सव२हिं० ॥ (सू० १२६) ॥२-१-३-२ 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैव वदेयुर्यथाऽऽयुष्मन् । श्रमण | किम्भूतोऽयं प्रामः ? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्यमिति ॥ तृतीयस्याध्ययनस्य द्वितीयः ॥२-१-३-२
[१२६]]
दीप
अनुक्रम [४६०]
उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्वनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्खू पा गागा दूइज्जमाणे अंतरा से वप्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुपखगिहाणि वा पव्वंयगि रुक्सं वा चेइयकई थूभ वा चेयकडं आएसणाणि वा जाव भवणगिहाणि वा नो बाहामो पगिझिय २ अंगुलिआए उदिसिय २ ओगमिय २ उन्नमिय २ निझाइजा, तओ सं० गामा० ॥ से मिक्सू बा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा बलयाणि वा गहणाणि वा गहणविदुग्गाणि षणाणि या वणवि० पब्वयाणि वा पचयवि० अगडाणि वा तलागाणि वा दहाणि वा नईओ वा बानीभो वा
प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या”, तृतीय-उद्देशक: आरब्ध:
~478~