________________
आगम
(०१)
प्रत
सूत्रांक
[१२५]
दीप
अनुक्रम [ ४५९ ]
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२५], निर्युक्ति: [३१२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३८१ ॥
29
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
Education Internation
वा तणाणि वा ग्रहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिया, जे तत्थ पाडिपहिया उवागच्छति ते पाणी जाइजा २, तओ सं० अवलंबिय २ उत्तरिया तओ स० गामा० दू० ॥ से भिक्खु बा० गा० दूइखमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचकाणि वा परचकाणि वा से णं वा विरूवरूवं संनिरुद्धं पेहाए सइ परमे सं० नो उ०, से णं परो सेणागओ वइजा आउसंतो! एस णं समणे सेणाए अभिनिवारियं करेइ, से घं वाहाए गहाय आगसह, से णं परो बाहाहिं हाय आगसिजा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू० ॥ ( सू० १२५ )
स भिक्षुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन् (नो ) हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयिवोन्मार्गेण हरितवधाय गच्छेद्यथैनां पादमृत्तिकां हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं | सुगममिति ॥ स भिक्षुर्ग्रामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्त्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वहयादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति ॥ किञ्च स भिक्षुर्यदि ग्रामान्तराले 'यवसं' गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र वहुपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेषं सुगममिति ॥ तथा
से मिक्लू बा० गामा० दूइजमाणे अंतरा से पाडिवहिया उबागच्छिना, ते णं पाडिवहिया एवं वइबा - आउ० समा! केवइ एस गावा जाव रायहाणी वा केवईया इत्थ आसा हल्मी गामपिंडोलगा मणुस्सा परिवसंति ! से बहुभसे
For Parts Only
~477~
श्रुतस्कं० २ चूलिका १ ईर्याध्य० ३ उद्देशः २
॥ ३८१ ॥