SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२४], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२४] दीप अनुक्रम [४५८] उदउल्लेग वा २ कारण दगतीरए चिट्ठिज्जा ॥ से भि० उदउल्लं वा कार्य ससिक कार्य नो आमजिज वा नो० अह पु० विगोदए मे काए छिन्नसिणेहे तहप्पगारं कार्य आमजिज बा० पयाविज वा तओ सं० गामा० दूइ० ॥ (सू० १२४) 'तस्य भिक्षोमान्तरं गच्छतो यदा अन्तराले जानुदनादिकमुदकं स्यात्तत ऊ कायं मुखवखिकया अध:कार्य च रजोहरणेन प्रमृज्योदकं प्रविशेत् , प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत् , न जलमालोडयता गन्तव्यमिदत्यर्थः, 'अहारियं रीएज्ज'त्ति यथा ऋजु भवति तथा गच्छेन्नादेवितर्दै विकारं वा कुर्वन् गच्छेदिति ॥ स भिक्षुर्यथाऽऽयमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीहदादौ पूर्वविधिनैव कार्य प्रवेशयेत् , प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत् , अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एवं गच्छेत् , उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नेयमिति ॥ साम्प्रतमुदकोत्तीर्णस्य | गमनविधिमाह से मिक्खू वा० गागा दूइजमाणे नो भट्टियागएहिं पाएहिं हरियाणि हिंदिय २ विकुजिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टियं खिप्पामेव हरियागि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिजा, से पुब्बामेव अप्पहरियं मग्गं पडिलहिज्जा तओ० सं० गामा० ॥ से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वष्पाणि वा फ० पा० तो० अ० अगलपासगाणि वा गड्ढाओ वा दरीओ वा सइ परकमे संजयामेव परिकमिजा नो उज्जु०, फेवली, से तत्थ परकममाणे पयलिज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ *5*5555425*5** ~4764
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy