________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२२], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचारावृत्तिः (शी०)
तस्क०२ नलिका
प्रत सूत्रांक [१२२]
दीप अनुक्रम [४५६]
स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद् , अकायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत एवोदकं लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मजनोन्मजने नो विदध्यादिति (शेष) सुगममिति किञ्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं श्रमं प्रामुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोपधावासको भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्माद्द-14 कादुत्तीर्णः सन् संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन चोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां च प्रतिकामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्ट, नवरमत्रेयं सामाचारी-यदुदका वखं तत्स्वत एव यावन्निष्पगलं भवति तावदुदकतीर एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा
से भिक्खू वा गामाणुगामं दूइजमाणे नो परेहिं सद्धिं परिजविय २ गामा० दूइ०, तो० सं० गामा० दूइ०॥(सू०१२३) कठयं, नवरं 'परिजवियर'त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानी जहासंतरणविधिमाह
से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उद्गे सिया, से पुस्वामेब ससीसोपरियं कार्य पाए व पमजिजा २ एगं पायं जले किचा एनं पायं थले किवा तओ सं० उदगंसि आहारियं रीएज्जा ॥ से मि० आहारियं रीयमाणे नो हत्येण हत्थं जाव अणासाथमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा ।। से भिक्खू वा० जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहपडियाए महामहालयंसि उदयसि कायं वितसिजा, तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा, अह पुण एवं जाणिता पारए सिवा उद्गाओ तीर पाउणिचए, तो संजयामेव
LOCACROG
॥३८॥
~4754