SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२१], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२१] दीप स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात् , तद्यथा-आयुष्मन् ! अयमत्र श्रमणो| भाण्डवन्निश्चेष्टत्वाद् गुरुः भाण्डेन वोपकरणेन गुरुः, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा । तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणेतद्विधेय-क्षिप्रमेव |चीवराण्यसाराणि गुरुत्वान्निहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात्, तद्विपरीतानि तु 'निर्वेष्टयेत्' सुवद्धानि कु-13 र्यात् , तथा 'उप्फेसं वा कुजत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निाकुलत्वात्सुखेनैव जलं तरति, तांश्च | |धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ।। साम्प्रतमुदकं प्लवमानस्य विधिमाह से मिक्खू बा० उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं कारण कार्य आसाइजा, से अणासायणाए अणासायमाणे सो सं० उदगंसि पविजा ।। से मिक्खू वा० उद्गंसि पवमाणे नो उम्भुग्गनिमुग्गियं करिज्जा, मामेयं उद्गं कन्ने वा अच्छीमु वा नकसि वा मुहंसि वा परियावजिजा, तओ० संजयामेव उद्गंसि पविजा ॥ से भिक्खू वा उदगंसि पवमाणे दुबलियं पाउणिला खिप्पामेव उवहिं विगिंचिज वा विसोहिज वा, नो चेव साइजिजा, अह पु० पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणद्वेण वा कारण उदगतीरे चिट्ठिज्जा ॥ से भिक्खु वा० उदउह वा २ कार्य नो आमजिजा वा णो पमलिजा वा संलिहिज्जा वा निलिहिजा वा उन्बलिज्जा वा उव्वट्टिजा वा 'आयाविज वा पया०, अह पु० विगओदओ मे काए छिन्नसिणेहे काए तहप्पगार कार्य आमजिज वा पयाविज या तओ सं० गामा० दूइजिज्जा ॥ (सू० १२२) अनुक्रम [४५५] CRACT SARERatininanatana ~4744
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy