________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२०], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१२०]]
दीप अनुक्रम [४५४]
श्रीआचा-17 उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानम्तरोद्देशके नावि व्यवस्थितस्य विधि- श्रुतस्कं०२ राजपत्तिःपारभिहितस्तदिहापि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
चूलिका १ (शी०) से णं परो णावा० आउसंतो! समणा एवं ता तुमं छत्तर्ग वा जाव चम्मडेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि
पर्याध्य०३ सत्यजावाणि धारेहि, एयं ता तुमं दारगं वा पजेहि, नो से तं० ।। (सू०१२०)
उद्देशः २ ॥३७९॥
सः परः' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छ-1 प्रकादि गृहाण, तथैतानि 'शखजातानि' आयुधविशेषान् धारय, तथा दारकाधुदक पायय, इत्येतां 'परिज्ञां' पार्थनां| परस्य न शृणुयादिति ॥ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह
से गं परो मावागए मावागवं वएना--आउसंतो! एस णं समणे नावाए भंभारिए भवइ, सेणं बाहाए गहाय ना• वाओ उदगंसि पक्विविजा, एयप्पगारं निग्धोसं सुचा निसम्म से 2 चीवरधारी सिया खिप्पामेव चीवराणि उज्बेदिन बा निवेढिज वा अफेसं वा करिजा, अह अभिकतकूरकम्मा खलु बाला बाहाहि गहाय ना० पक्विविजा से पुब्बामेव वइजा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उद्गंसि पक्खियह, सयं चेव णे अहं गावाओ उदगंसि ओगाहिस्सामि, से णेवं वयंर्त परो सहसा बलसा बाहार्हि ग० पक्खिविजा तं नो सुमणे सिया नो दुम्मणे सिया नो उचावयं मणं नियंछिजा नो तेसिं बालाणं घायाए वहाए समुडिजा, अप्पुस्सुए जाब समाहीए तओ सं० उदगंसि पविजा ॥ (सू० १२१)
|| P98 ||
~473~