________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११९], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
*SARSA
सूत्रांक [११९]
दीप अनुक्रम [४५३]
नावाए उदय हत्येण वा पाएण वा मत्तेण वा पढिग्गहेण वा नावाउस्सिचणेण वा उस्सिचाहि, नो से तं० सेणं परो० समणा! एयं तुम नावाए जत्तिन हत्येण वा पाएण वा बाहुणा वा ऊरुणा का उदरेण वा सीसेण वा कारण वा उसिधणेण वा लेण पा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि, नो से सं० ॥ से भिक्खू वा २ नावाए अतिंगेण पदयं आसवमाणं पेहाए जवरुवरि नावं कजलावेमाणि पेहाए नो परं उबसंकमित्तु एवं बूया-आउसंतो! गाहावइ एवं ते नावाए उदयं जत्तिगेण आसवइ उवरुवार नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरो कट्ट विहरिजा अपुस्मुए अप•हिलेसे एर्गतगएण अप्पाणं विउसेजा समाहीए, तो सं० नावासंतारिमे व्यउदए आहारियं रीइजा, एवं खलु सया जइ
जासि तिबेमि ॥ इरियाए पढ़मो उद्देसो (सू० ११९) २-१-३-१ ॥ स्पष्टं, नवरं नो नावोऽयभागमारुहेत् निर्यामकोपद्रवसम्भवात् , नावारोहिणां वा पुरतो नारोहेत्, प्रवर्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्य कारयेदिति । 'उत्तिंग'ति रन्ध्र 'कज्जलावेमाण'ति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्यमिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्त:२-१-३-१॥
बा.सू.६४
Halariasaram.org
प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या”, द्वितीय-उद्देशक: आरब्ध:
~4724