________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११८], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
IN
प्रत सूत्रांक [११८]
श्रीआचाराङ्गवृत्तिः (शी०)
एकदम
दीप अनुक्रम [४५२]
गा० तिरियगामि० परं जोयणमेराए अद्वजोयणमेराए अप्पतरे या भुजतरे वा नो दूरुहिजा गमणाए । से भिवख वा०
श्रुतस्कं०२ पुण्यामेव तिरिच्छसंपाइम नावं जाणिना, जाणित्ता से तमायाए एगतमवकमिज्जा २ भण्डगं पडिलेहिज्जा २ एगओ भो
चूलिका १ यणभंडगं करिजा २ ससीसोवरियं कार्य पाए पमजिजा सागार भत्तं पञ्चक्साइजा, एग पार्य जले किया एगं पायं थले किच्चा तओ सं० नावं दूरूहिज्जा ।। (सू० ११८)
उद्देशः १ स भिक्षुामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात् , तद्यथा-असंयतः' गृहस्थोल भिक्षुप्रतिज्ञया नावं क्रीणीयात् , अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनां वा कुर्यात्, एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेष सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा
से मिक्खू बा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मझओ दुरूहिजा नो बाहाओ पगिज्झिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । से गं परो नावागओ नावागयं वइजा-आउसंतो! समणा एवं ता तुमं नावं उकसाहिज्जा वा धुक्कसाहि वा खिवाहि वा रजयाए वा गहाय आकासाहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा । सेणं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुम नावं उकसित्तए वा ३ रजूयाए वा गहाय आकसिचए वा आहर एवं नावाए रज्जूयं सर्व चेव णं वयं नावं उकासिस्सागो वा जाव रजूए वा गहाय आकसिस्सामो, नो से तं प० तुसि० । से गं प० आउसं० एअंता तुम नावं
॥३७८॥ थालिनेण वा पीढएण वा वसेण वा बलएण वा अवलुएण वा बाहेहि, नो से तं प० तुसि० से परो० एवं ता तुम
~471~