________________
आगम
(०१)
प्रत
सूत्रांक
[११६]
दीप
अनुक्रम [ ४५० ]
29
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११६], निर्युक्ति: [३१२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Ja Education International
वा सइ लाढे विहाराए संथ० जण० नो विहारवडियाए०, केवली वूया आयाणमेयं, तेणं बाला तं चैव जाव गमणाए
तो सं० गा० दू० ॥ ( सू० ११६ )
कण्ठ्यं, नवरम् 'अराजानि' यत्र
से भिक्खू वा गा० दूइजमाणे अंतरा से बिहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा च आहेण वा पंचाण वा पाउणिज्ज वा नो पाउणिज्य वा तहृप्पगारं विहं अणेगाहगमणि सइ ढाढे जाव गमणाए, केवली वूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा वीएसु वा हरि० उ० मट्टियाए वा अविद्वत्थाए,
अह भिक्खू जं तह० अणेगाह० जाब नो पत्र०, तओ सं० गा० ० ॥ ( सू० ११७ )
राजा मृतः 'युवराजानि यत्र नाद्यापि राज्याभिषेको भवतीति । किच
'भिक्षुर्ग्रामान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' ग्रामान्तराले मम गच्छतः 'वि'ति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत्, तमेवंभूतमध्वानं ज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यादिति शेषं सुगम् ॥ साम्प्रतं नौगमनविधिमधिकृत्याह-
से भि० गामा० दूइजिज्जा० अंतरा से नावासंतारिने उदए सिया से जं पुण नावं जाणिजा असंजय अ मिक्खुपडियाए किणिन वा पामिवेज्ज वा नावाए वा नावं परिणामं कट्टु थलाओ वा नावं जलंसि ओगाहिज्या जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिंचिज्ञा सन्नं वा नावं उप्पीलाविला तहृप्पगारं नावं उद्धृगामिणिं वा आहे -
For Palata Use Only
~470~