________________
आगम
(०१)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम [ ४४९ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११५], निर्युक्ति: [३१२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३७७ ॥
अ भिक्खूणं पु० जं तहप्पगाराई बिरु० पर्वतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवज्जिन वा गमणाए तओ संजया गा० दू० ॥ ( सू० ११५ )
स भिक्षुर्ग्रामान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा- 'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां चौराणामायतनानि - स्थानानि 'मिलक्खूणि'त्ति वर्वरशबरपुलिन्द्रादिम्लेच्छप्रधानानि 'अना-र्याणि' अर्द्धषड्विंशजनपदवाह्यानि 'दुः सञ्ज्ञाप्यानि दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसञ्ज्ञो|पदेशेनानार्यसङ्कल्पान्निवर्त्यन्ते 'अकालप्रतिवोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छ* स्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ?, यतः केवली ब्रूयात्कमपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति--'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताद्व्यपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्द्धादयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एवं ग्रामान्तरं गच्छेदिति ॥ तथा
से निक्खू० दुइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुबरायाणि वा दोरजाणि वा वेरजाणि वा विरुद्धरज्जाणि
Education International
For Parts Only
~469~
श्रुतस्कं० २ चूलिका १ ई५०३ उद्देशः १
॥ ३७७ ॥
waryra