________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११४], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [११४]
दीप अनुक्रम [४४८]
से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुगमावाए पेहमाणे दवण तसे पाणे उद्धट्ट पार्द रीजा साह पायं रीइजा वितिरिन्छ वा कटू पायं रीइजा, सइ परकमे संजयामेव परिकमिजा नो उज्जुयं गच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिजा ॥ से भिक्खू बा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिा वा अविद्वत्थे
सह परकमे जाप नो उज्जुयं गच्छिज्जा, तओ संजया० गामा० दूइजिला ।। (सू०११४) स भिक्षुर्यावद् ग्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोसिंस्थितं भूभागं पश्यन् गच्छेत् , तत्र च पथि दृष्ट्वा 'सान् प्राणिनः' पतङ्गादीन् 'उद्धट्टत्ति पादमुद्धृत्त्याग्रतलेन पादपातप्रदेश वाऽतिक्रम्य गच्छेत् , एवं संहत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उरिक्षप्य वाऽप्रभाग पाणिकया गच्छेत, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् , अयं चान्यमार्गाभावे विधिः, सति स्वन्यस्मिन् पराक्रमे-वामनमार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च
से भिक्खू वा० गामा० दूइजमाणे अंतरा से विरूवरूवाणि पञ्चतिगाणि दसुगाययाणि मिलक्खुणि अणायरियाणि दुसनप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाडे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिजा गमणाए, केवली या आयाणमेचं, तेणं वाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्ट तं मिक्तुं अकोसिज वा जाव उद्दविज वा वत्थं प० के० पाय. अछिदिज वा भिदिज वा अवहरिज वा परिढविज
~468~