SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [११०], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [११०] श्रीआचाराजवृत्तिः (शी०) aaDD ॥३७४॥ दीप अनुक्रम [४४४] सुखोन्नेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर मिति यैव काचिद्विषमसमादिका वसतिः संपन्नातक०२ तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात् , एतत्तस्य भिक्षोः सामयं यत्सर्वाः सहितः सदा यतेतेति ॥ चलिका १ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥२-१-२-२॥ ईयप०३ उद्देशः १ । उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहायेऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थ वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थ गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम् , इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थ नियुकिकृदाहनाम १ ठवणाइरिया २ दब्वे ३ खित्ते ४ यकाल ५ भावे ६ या एसो खलु इरियाए निक्खेयो छव्यिहो होइ॥३०॥16 | कण्ठयं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यर्याप्रतिपादनार्थमाह दब्वहरियाओं तिविहा सचित्ताचित्तमीसगा चेव । खित्तमि जमि खित्ते काले कालो जहिं होड ॥३०६ ॥1 तत्र द्रव्यों सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य-वायुपुरुषादेव्यस्य यद्गमनं ||सा सचित्तद्रव्यर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्या, तथा मिश्रद्रव्यर्या रथादिगमनमिति, क्षेत्रेयों यस्मिन 1 ३७४॥ क्षेत्रे गमनं क्रियते ईयों वा वयेते, एवं कालेोऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह अत्र यत् २-१-२-२ लिखितं, तत् मुद्रण दोष:। (यहाँ २/१/२/३ होना चाहिए, क्योंकि दूसरे श्रुतस्कंध की पहेली चुडा के दूसरे अध्ययन का ये तीसरा उद्देशक समाप्त हुआ है। अब यहाँ तीसरा अध्ययन आरम्भ हो रहा है। प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या", प्रथम-उद्देशक: आरब्ध: ~463~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy