________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११०...], नियुक्ति : [३०७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [११०]
दीप
भावइरियाओ दुविहा चरणरिया चेव संजमरिया य । समणस्स कहं गमणं निहोस होइ परिसुद्धं ? ॥ ३०७॥
भावविपर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठान, यदिवाऽसइख्येयेषु संयमस्थाने-10 | ब्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणर्या तु 'अन्न वन्न मन चर गत्यर्थाः' चरतेभावे|3| ल्युट् चरणं तद्रूपेर्या चरणे, चरणं गतिर्गमनमित्यर्थः, तच श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति ? इति ॥ आह
आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥३०८ ॥ 'आलम्बनं' प्रवचनसागच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पयो क्षुण्णः | पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदरेकैकपदव्यभिचाराद ये भङ्गास्तैः पोडश-14 विधं गमनं भवति ।। तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह
चउकारणपरिसुद्धं अहवावि (हु)होज कारणलाए। आलंबणजयणाए काले मग्गे य जइयब्वं ॥ ३०९॥
चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यधा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽका|लेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ॥ उक्तो नामदा निष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह
सब्वेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो । उहेसे उसे बुच्छामि जहफार्म किंचि ॥ ३१०।।
अनुक्रम [४४४]
~464