________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [१०५], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्कं०२ चूलिका १ शय्येष०२ उद्देशः ३
सूत्रांक
[१०५]
दीप अनुक्रम [४३९]
श्रीआचा- से मिक्स अभिकंखिजा सं० से जं. अपं० तहप्पगारं० संथारगं पडिलेहिय २ ५०२ आयाविय २ विहुणिव २ रामवृत्तिः तओ संजयामेव पञ्चप्पिणिज्जा ॥ (सू० १०५) (शी०) सुगमम् । साम्प्रतं वसती वसतां विधिमधिकृत्याह
से मिक्खू वा० समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा पुवामेव पन्नस्स उधारपासवणभूमि पडिलेहिजा, के॥३७३॥
बली बूया आयाणमेयं---अपडिलेहियाए उचारपासवणभूमीए, से भिक्खू वा० राओ वा विवाले वा उच्चारपासवर्ण परिडवेमाणे पयलिज वा २, से तत्थ पवलमाणे वा २ हत्थं वा पायं वा जाव लुसेजा व पाणाणि वा ४ ववरोविजा, अह
भिक्खू ण पु० जं पुवामेव पन्नस्स उ० भूमि पडिलेहिजा ।। (सू० १०६) II सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूद मिमधिकृत्याह
से भिक्खू वा २ अभिकखिजा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्थ आयरिएण या उ० जाव गणावच्छेएण वा बालेण या युरेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पवारण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमजिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिजा ।। (सू० १०७) स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यो स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णक इति, तथाऽन्तेन येत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह
३७३ ॥
~461~