________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [१०१], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१०१]
दीप
इयांस्तु विशेषः-गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥
अहावरा जत्था पडिमा-से भिक्खू या अहासंथडमेव संथारगं जाइजा, तंजहा-पुढविसिलं वा कट्टसिलं वा अहासंथढमेव, तरस लाभे संते संबसिज्जा, तस्स अलाभे उक्कडुए का २ विहरिजा, चउस्था पडिमा ४ ॥ (सू०१०२)
एतदपि सुगमं, केवलमस्यामयं विशेषः-यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यहाथेति ॥ किञ्च
इथेयार्ण चउण्हं पढिमाणं अन्नयरं पटिम पडिबजमाणे तं चेव जाब अन्नोऽन्नसमाहीए एवं च णं विहरति ॥ (सू०१०३) आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधु न हीलयेद्, यस्मात्ते सर्वेऽपि जिना-1 ज्ञामाश्रित्य समाधिना वत्तंन्त इति ।। साम्प्रतं प्रातिहारकसंस्तारकप्रत्यपणे विधिमाह
से भिक्खू वा० अमिकंखिजा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाय ससंताणयं तहप्प सं
थारगं नो पञ्चप्पिणिज्जा ।। (सू० १०४) I स भिक्षुः प्रातिहारिक संस्तारक यदि प्रत्यर्पयितुमभिकालेदेवंभूतं जानीयात् तद्यथा-गृहकोकिलकाद्यण्डकसंबद्धमप्रत्युसापेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ॥ किञ्च
अनुक्रम [४३५]
सू.
~460~