SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [१००], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- रावृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः ३ सूत्रांक [१००] ॥३७२॥ दीप यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमनहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीप्यामि नान्यथेति चतुर्थी | प्रतिमा ४ । आसु च प्रतिमास्वाद्ययोः प्रतिमयोगच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रदर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उदिश्योदिश्येकडादीनामन्यतमबहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेष कण्ठ्यं नवरं 'कठिन' वंशकटादि जन्तुक' तृणविशेषोत्पन्नं 'परक' येन तृणविशेषेण पुष्पाणि प्रथ्यन्ते 'मोरगति मयूरपिच्छनिष्पन्नं 'कुच्चगति येन कूर्चकाः | | क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ अहावरा दुचा पडिमा-से भिक्खू वा० पेहाए संथारगं जाइजा, तंजहागाहावई वा कम्मकरि वा से पुच्चामेव आलोइज्जा-आउ०! भइ०! दाहिसि मे ? जाव पडिगाहिज्जा, दुचा पडिमा २ ॥ अहावरा तथा पडिमा-से भिक्खू वा० जस्सुवस्सए संवसिज्जा जे तत्थ महासमन्नागए, तंजहा-इकडे इ वा जाव पलाले इ वा तस्स लाभे संवसिजा तस्सालाभे उक्कडुए वा नेसजिए वा विहरिजा तच्चा पडिमा ३ ॥ (सू०१०१) अत्रापि पूर्ववत्सर्व भणनीयं, यदि परं तमिकडादिक संस्तारकं दृष्ट्वा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया, अनुक्रम [४३४] ॥३७२। ~459~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy