SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [९९], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ९ि९ दीप तहप्पगार लाभे संते नो पडिगाहिज्जा ४ ॥ से मिक्खू वा २ से जं पुण संधारगं जाणिज्जा अपंडं जाव संताणगं लहुअं पाखिहारिअं अहाबद्ध, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा ५॥ (सू०९९) स भिक्षुर्यदि फलहकादिसंस्तारकमेपितुमभिकासयेत्, तच्चैवंभूतं जानीयात्, तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तपरित्यागादि-1 दोषः ३, चतुर्थसूत्रे त्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४, पश्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकलघुपातिहारिकावब-| द्धत्वात्सर्वदोषविप्रमुकत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः ५॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इथेयाई आयतणाई उवाइकम-अह भिक्खू जाणिज्जा इमाइं चउहि पडिमाहिं संधारगं एसित्तए, तस्थ खलु इमा पढमा पडिमा से भिक्खू वा २ उदिसिय २ संथारगं जाइजा, तंजहा-दकडं वा कढिणं वा जंतुयं वा परग वा मोरगं वा तणगं वा सोरगं वा कुस वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुब्वामेव आलोइजा-आउसोति या भ. दाहिसि मे इत्तो अन्नयर संधारगं १ तह संधारगं सर्व वा णं जाइज्जा परो वा देजा फासुयं एसणिज जाव पडि०, पढमा पडिमा ।। (सू० १००) 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहत्य पक्ष्यमाणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति-'अर्थ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः करणभूताभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमा:-उद्दिष्ट १ प्रेक्ष्य २ तस्वैव ३ अनुक्रम [४३३] ~458~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy