SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [९६], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचाराङ्गवृत्तिः श्रुतस्क०२ चूलिका १ CE195 (सी०) शय्यैष०२ उद्देशः ३ [९६] ॥३७१॥ दीप अनुक्रम [४३०] 8 सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति ॥ एवं तैलाद्य- भ्यङ्गकल्कायुद्धत्तनोदकप्रक्षालनसूत्रमपि नेयमिति ॥ किच से भिक्खू वा० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्म विश्नर्षिति रहस्सियं वा मंतं मतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ।। (सू०९७) यत्र प्रातिवेशिकखियः 'णिगिणा'त्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः' प्रच्छन्ना मैथुनधर्मविषय किशिद्रहस्य | रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्धं मन्त्रं मन्चन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, | यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥ अपि च से मिक्खू वा से जं पुण उ० आइन्नसंलिक्खं नो पन्नस्स० ॥ (सू० ९८) कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात्स्वाध्यायक्षितिः, तथाविधचित्रस्थख्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति ॥ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह से भिक्खू वा० अभिकंखिज्जा संथारग एसित्तए, से जं० संथारगं जाणिज्जा सई जाब ससंताणयं, तहप्पगार संधार लामे संते नो पहि०१॥ से भिक्खू वा से जं. अप्पंडं जाव संताणगरुयं तहप्पगारं नो ५०२ ॥ से भिक्खू वा० अप्पंडं लहुयं अपाविहारियं तह नोप०३॥ से भिक्खू वा० अप्पंड जाव अपसंताणगं लहुभं पाडिहारिच नो अहापर्व SAX ॥३७१॥ ~457~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy