________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [८७], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
चूलिका १
सूत्राक
[८७]
दीप
श्रीआचा-13 तदर्थ संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात् , तथा लब्धे पिण्डपाते ग्रासपणारतास्तदेवं 'सन्ति । राजवृत्तिः भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः-संयमो मोक्षो वा (शी०) तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु
शय्यैष०२ तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्।
उद्देशः३ ।। ३६९ ॥
पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तट बधा-प्राभृतिकेव प्राभृतिका-दानार्थं कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः 'उरिक्षप्तपूर्वा' तेषामादौ दर्शिता| यथाऽस्यां बसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुर'त्ति पूर्वमेवास्माभिरिय भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत् , तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरिय परित्यक्तेति, यदि |च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग विज्ञाय परिहर्तव्येति, ननु किमेवं | छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुळकुर्वन-कथयन् सम्यगेव व्याकरोति ?, यदि-| वैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति?, आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकत्तों भवतीति ॥ तथा-1 विधकार्यवशाचरककार्पटिकादिभिः सह संवासे विधिमाह
से मिक्खू वा० से जं पुण उवस्मयं जाणिजा खुडियाओ खुदुवारियानो निययाभो संनिरुद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा चियाले वा निक्खममाणे वा प० पुरा हत्येण वा पच्छा पाएण वा तो संजयामेव निक्समिज वा २,
-25%
अनुक्रम [४२१]
5
॥३६९
5
~453~