________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [८७], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[८७]
दीप
भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणा:-"पंडी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा |
एसा आहागडा बसही ॥१॥ वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविष्पमुक्का एसा मूलुत्तरगुणेसु Dilu२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्मावि अविसोहिकोडीगया वसही ॥३॥"
अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तबधा-छादनतः' दोदिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहलघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तनहे निषिद्धाचरणमग्रहे तबद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-“मूवुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवजए हुंति दोसा उ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायाविभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारता:-निरोधासहिष्णुत्वाच्चङ्कमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सोगिकी संस्तारका-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या
पृष्ठिकोटे धारणे चतसो मूलवेल्यः । मूलगुणैशिद्धा एषा यथाक्ता वसतिः ।। १ वंशककटनोत्कम्पनच्छादनपन द्वारभूमे। । परिकर्मविप्रमुत्ता एषा | मूलोत्तरगुणैः ॥ ३ ॥ पालिता धूपिता बासिता उद्योतिता कृतबलिका च व्यका च । सिक्का संमृष्टाऽपि च विशोधिकोटीगता यसतिः ॥३॥ २ मूलोत्तरगुणशुद्धा बीपशुपण्डकविवर्जिता वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥१॥
अनुक्रम [४२१]
~452