________________
आगम
(०१)
प्रत
सूत्रांक
[८६]
दीप
अनुक्रम [४२०]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८६], निर्युक्तिः [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा राङ्गवृतिः
(शी०)
॥ ३६८ ॥
| एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रः प्रतिपादिताः, आसु चाभिक्रान्तात्पक्रिये योग्ये शेषास्त्वयोग्या इति ॥ द्वितीयाध्ययनस्य द्वितीयः ॥ २-१-२-२ ॥
उक्त द्वितीयोदेशकोsधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिर - भिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह
सेय नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहिं पाहुडेहिं तंजा—छायणओ लेवणओ संधारदुवारपणओ fisareeणाओ से य भिक्खू चरियारए ठाणरए निसीहिवारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुव्वमाणा वियाहिया, संतेगइया पाहुडिया उक्त्तिपुण्वा भवइ, एवं निक्खित्तपुल्वा भवइ, परिभाइयपुव्वा भवइ, परिमुत्तपुव्वा भवइ परिद्ववियपुव्वा भवइ, एवं वियागरेमाणे समियाए बियागरेइ ?, हंता भवइ ॥ ( सू० ८७ )
अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनै वमभिधीयते, त द्यथा प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत न केवलं पि ण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उछ' इति ॥ ३६८ ॥ छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति-- 'अहेसणिज्जे' त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा
For Park Use Only
प्रथम चूलिकायाः द्वितीय अध्ययनं “शयैषणा”, तृतीय-उद्देशक: आरब्धः
श्रुतस्कं०२ चूलिका १
शय्यैष ०२ उद्देशः र
~451~