________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८५], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [८५]]
दीप
भवइ, जे भयंतारो तह आएसणाणि वा. लबागच्छति इयराइयरेहि पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो!
महासावञ्जकिरिया यावि भवइ ८॥ (सू०८५) इह कश्चिद्गृहपत्यादिरेक साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थ द्वारढकनार्थ च, इत्यादीनि प्रयोज-2 नान्युद्दिश्य शीतोदकं त्यक्तपूर्व भवेत् अग्निर्वा प्रचालितपूर्वो भवेत् , तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मा| सेवन्ते, तद्यथा-प्रव्रज्याम् आधाकर्मिकवसत्यासेवनागृहस्थत्वं च रागद्वेषं च ईयोपथं साम्परायिकं च, इत्यादिदोषान्महासावधक्रियाऽभिधाना वसतिर्भवतीति ८॥ इदानीमल्पक्रियाऽभिधानामधिकृत्याह
इह खलु पाईणं वा० रोवमाणेहिं अप्पणो सबढाए तत्थ २ अगारीहिं जाव उज्जालियपुब्वे भवइ, जे भयंतारो तहप० आएसणाणि वा० उवागरुळंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्म सेवंति, अयमाउसो! अप्पसावजकिरिया यावि भवद ९ ॥ एवं खलु तस्स० (सू०८६)॥२-१-२-२ ॥ शप्यैषणायां द्वितीयोदेशकः ॥ सुगम, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः 'सामग्र्यं संपूर्णो भिक्षुभाव इति ॥ "कालाइकंतु १ वठाण २ अभिकंता ३ चेव अणभिकंता ४ य । वजा य ५ महावज्जा ६ सावज ७ मह ८ अप्पकिरिआ ९ य ॥१॥"
१कालातिकान्ता उपस्थाना अभियान्ता चैवानभिकान्ता च । वा च महावा सावद्या महासावया अल्पक्रिया च ॥1॥
अनुक्रम [४१९]
C
~450~