________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८३], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक [८३]
दीप अनुक्रम [४१७]
श्रीआचा-IKI इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थे निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना ब-IKIश्रुतस्कं०२ राङ्गवृत्तिःसतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति ६ ॥ इदानीं सावद्याभिधानामधिकृत्याह
चूलिका १ (शी०) इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतिहि किवण
| शय्यैष०२ वणीमगे पगणिय २ समुहिस्स तत्थ २ अगाराई चेइयाइं भवंति तं०-आएसणाणि वा जाब भवणगिहाणि वा, जे भ
| उद्देशः २ ॥३६७॥
यंतारो तहप्पगाराणि आएसणाणि वा जाब भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहि, अयमाउसो! सावजकिरिया यावि भवइ ७ ॥ (सू० ८४)
इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणा:-"निग्गंथ १ सक २ तावस ३ गेK ४ आजीव ५ पंचहा समणा ।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७॥ महासावद्याभिधानामधिकृत्याह
इह खलु पाईणं वा ४ जाव त रोयमाणेहिं एग समणजायं समुहिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवन्ति, सं० आएसणाणि जाब गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरुवरुवेहिं पावकम्मकिचेहि, तंजहा---छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परहबियपुव्वे भवइ अगणिकाए वा उजालियपुवे
॥३६७॥ १निर्यन्याः शाक्याः तापसा गैरिका भाजीविकाः पञ्चधाः श्रमणाः,
AGRONACAXC
~449~