________________
आगम
(०१)
प्रत
सूत्रांक
[८]
दीप
अनुक्रम [ ४१५]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८१], निर्युक्तिः [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
आ. सू. ६२
Internation
सुगर्म, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवा कल्पनीयेति ४ ॥ साम्प्रतं वर्ज्याभिधानां वसतिमाह
इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं बुत्तपुब्वं भवइ जे इमे भवंति समणा भगवंतो जाव वरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पर आहाकंम्मिए उवस्सए पत्थर से जाणिमाणि अम्हं अप्पणी सट्टाए चेयाई भवति, तं० आएसणाणि वा जव गिहाणि वा सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणी सबद्वाए चेइस्लामो, सं० आएसणाणि वा जाव०, एवप्पगारं निग्पोसं सुधा निसम्म जे भयंतारो तप्प०
आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वति, अयमाउसो ! वजकिरियावि भवद्द ५ ॥ (सू०८२)
इह खल्वित्यादि प्रायः सुगमं, समुदायार्थस्वयम्-गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्त्तितानि तानि साधुभ्यो दस्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेपूञ्चावचेषु 'पाहुडेहिं 'ति प्रदत्तेषु गृहेषु यदि वर्त्तन्ते ततो वर्ज्यक्रियाभिधाना वसतिर्भवति सा च न कल्पत इति ५ ॥ इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह
इह खलु पाईणं वा ४ संतेगइआ सट्टा भवति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुदस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति ० – आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तप्पगाराई आएखणाणि वा जाब गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो! महावाकिरियादि भवइ ६ ॥ (सू० ८३)
For Parts Only
~448~