________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८०], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी०)
सूत्राक
SARASHKOCOC
[८०]
॥३६६॥
दीप
सुणिसंतो भवइति न सुष्ठ निशान्तः-श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं श्रुतस्क०२ |भवतीत्यर्थः, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानः प्रतीयमानै रोचयद्भिरित्येकार्थी एते किञ्चि-1|3||
एत किश्चि- चूलिका १ दाद्वा भेदः, तदेवंभूतैः 'अगारिभिः' गृहस्थैहुन् श्रमणादीन उद्दिश्य तत्र तत्रारामादी यानशालादीनि स्वार्थ कुर्वनिः शय्यैप०२ श्रमणाद्यवकाशार्थं 'चेइयाई महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा-'आदेशनानि' उद्देशः २ लोहकारादिशालाः 'आयतनानि' देवकुलपापियरकाः 'देवकुलानि' प्रतीतानि 'सभाः' चातुर्वेचादिशालाः 'प्रपाः' उदकदानस्थानानि 'पण्यगृहाणि वा' पण्यापणाः 'पण्यशाला घडशालाः 'यानगृहाणि' रथादीनि यत्र यानानि तिष्ठन्ति । 'यानशाला' यत्र यानानि निष्पाद्यन्ते 'सुधाकान्तानि यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धवल्कजाङ्गारकाष्ठकम[का-181
गृहाणि द्रष्टव्यानि, 'श्मशानगृह' प्रतीतं (शून्यागारं-विविक्तगृह) शान्तिकर्मगृह-यत्र शान्तिकर्म क्रियते गिरिगृह-पर्वतोपरिगृहं कन्दरं-गिरिगुहा संस्कृता शैलोपस्थापन-पापाणमण्डपः, तदेवंभूतानि गृहाणि तेश्वरकबाह्मणादिभिरभिकान्तानि पूर्व पश्चाद् भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम् , अभिकान्तक्रिया वस-1 तिर्भवति, अल्पदोषा चेयम् ३॥
इह खलु पाईणं वा जाव रोयमाणेहिं वहवे समणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहिं अगाराई झ्याई भवंति, सं०-आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो नहप० आएसणाणि जाव गिहाणि वा
॥३६६॥ तेहिं अणोषयमाणेहिं उवयंति अवमाउसो! अणभिकतकिरिया यावि भवा ।। (सू०८१)
अनुक्रम [४१४]
AS
SAREauratonintinational
~4474