SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ७८ ] दीप अनुक्रम [४१२] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७८], निर्युक्ति: [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः रो मासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च रूयादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो बेत्यतस्तथा स्थानं न कल्पत इति १ ॥ इदानीमुपस्थानदोषमभिधित्सुराह से आगंतारेसु वा ४ जे भयंतारो उडु० वासा० कप्पं उवाइणावित्वा तं दुगुणा दु(ति) गुणेण वा अपरिहरित्ता तत्थेव भुजो० अयमाउसो ! बाणकि० २ ॥ ( सू० ७९ ) ये 'भगवन्तः साधव आगन्तागारादिषु ऋतुबद्धं वर्षो वाऽतिवाद्यान्यत्र मासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि) कल्पेन अपरिहृत्य - द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इति २ ॥ इदानीमभिक्रान्तवसतिप्रतिपादनायाह इह खलु पाईणं वा ४ संवेगइया सडा भवति, तंजहा — गाहावई वा जाव कम्मकरीओ वा, तेसि च णं आयारगोयरे नो निसंभव, तं समाहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माण अति हि किवणवणीमए समुद्दिस्स तत्य २ अगारीहिं अगाराई वेश्याई भवति, जहा आएसणाणि वा आवतणाणि वा देवकुलाणि वा सहाओ वा पत्राणि वा पणियगिहाणि वा पणियसालाओ वा जागिहाणि वा जाणसालाओ वा सुहाकम्मैताग वा दव्भकम्मैताणि वा बद्धकं० वकयकं० इंगाकम्मं० कटुक० सुसाणक० सुष्णागारगिरिकंदरसंति सेलोयडाणकम्मताणि वा भवणगिहाणि वा, जे भयंतारो तहष्पगाराई आसणाणि वा जाव गिहाणि वा तेहि उवयमाणेहिं उवयंति अयमासो ! अभितकिरिया यावि भवइ ३ ॥ ( सु० ८० ) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचरः 'णो For Parts Only ~446~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy