________________
आगम
(०१)
प्रत
सूत्रांक
[ ७५ ]
दीप
अनुक्रम
[ ४०९ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७५], निर्युक्तिः [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३६५ ॥
तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीय, यत एवं तस्य चौरस्य व्यापत्तिः स्यात् स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति शेषं पूर्ववदिति ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह
से भिक्खू बा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० || ३ || से भिक्खू वा० से जं० त० पलाल० अप्पंडे जाव चेदला || (सू० ७६ ) सुगमम् एतद्विपरीतसूत्रमपि सुगमं, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमुद्दे शका र्थाधिकारनिर्दिष्टमधिकृत्याह
से आगंतारेसु आरामागारेषु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उबयमाणेहिं नो उबइजा || (सू० ७७) यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्याव सथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छद्भिर्मासादिविहारिभिश्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाहसे आगंतारेसु वा ४ जे भयंतारो उडुवद्वियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति, अयमाउसो ! कालाइतकिरियावि भवति १ ॥ ( सू० ७८ ) वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु वा चतु
Education International
For Parts Only
~445~
| श्रुतस्कं० २
चूलिका १ शय्यैष०२
उद्देशः २
।। ३६५ ।।