SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७४], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [७४]] दीप इह खलु गाहावइस्स अपणो सयवाए विरूवरूवाई दारुयाई भिन्नपुष्वाई भवंति, अह पच्छा भिक्खुपटियाए विरूवरूवाई दारुयाई भिविज वा किणिज वा पामिचेज वा दारुणा वा दारुपरिणाम कट्ट अगणिकार्य उ० ५०, तस्थ भिक्खू अभिकखिजा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहप्पगारे ।। (सू०७४) कर्मोपादानमेतद्भिक्षोर्यगृहस्थाववद्धे प्रतिश्रये स्थानमिति, तद्यथा-'गाहावइस्स अप्पणो'त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपः' नानाप्रकार आहारः संस्कृतः स्यात्, 'अर्थ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाक वा कुर्यात् , तदुपकरणादि वा ढोकयेत् , तं च तथाभूतमाहारं साधु क्तुं पातुं वाऽभिकाङ्केत, विअद्वित्तए वत्ति तत्रैवाहारगृद्ध्या विवर्तितुम्-आसितुमाकाङ्केत् , शेषं पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किश्च से भिक्खू बा० उन्नारपासवणेण उब्वाहिजमाणे राओ वा विवाले वा गाहाबईकुलस्स दुवारबाई अवगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिजा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो पा० आवयह वा नो वा० बबइ वा नो वा० तेण हर्ड अन्नेण हर्ड तस्स हडं अन्नरस हई अयं तेणे अयं उवचरण अयं इंता अयं इत्थमकासी तं तबस्सि भिक्यूँ अतेणं तेणंति संकइ, अह भिक्खूणं पु० जाव नो ठा० ।। (सू० ७५) स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नच्चारादिना बाध्यमानो विकालादौ प्रतिश्श्रयद्वारभागमुद्घाटयेत्, तत्र च सेनः' चौरः 'तत्सन्धिचारी' छिद्रान्वेषी अनुप्रविशेत् , तं च दृष्ट्वा तस्य भिक्षो.वं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न बेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा, अनुक्रम [४०८] ~4444
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy