SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७२], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुतस्कं०२ चूलिका १ CE195 (शी०) शय्यैष०२ उद्देशः २ ७२ दीप श्रीआचा- गाहावई नामेगे मुइसमायारा भवति, से भिक्खू य असिणाणए मोयसमायारे से तगंधे दुग्गंधे पडिफूले पहिलोमे यावि राङ्गवृत्तिः भवइ, जं पुर्व कर्म तं पच्छा कम्म ज पन्छा कम्मं तं पुरे कम्म, तं सिक्युपडियाए वट्टमाणा करिजा वा नो करिजा वा, अह भिक्खूर्ण पु० ज तहप्पगारे उ० नो ठाणं० ॥ (सू०७२) 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुडा॥३६४॥ मकरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्वन्धो भवति, तथा |च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां प्रतिकूल' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकाधिको वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया हासाधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुयुः, ततश्चान्तरायमनःपीडा-| दिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमेण | कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति । किञ्च आयाणमेयं भिक्खुस्स गाहावईहिं सद्धि सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्यदिए सिया, अह पच्छा मिक्खुपडियाए असणं वा ४ उवक्खडिज वा उनकरिज वा, तं च भिक्खू अभिकंखिजा भुतए वा पायए वा वियट्टित्तए वा, अह भि० जं नो तह ॥ (सू०७३) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० अनुक्रम [४०६] ॥३६४॥ ~443~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy