________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [७१], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
७१]
दीप अनुक्रम [४०५]
भगवंतो जाव उवरया मेहुणाभो धम्माओ, नो खलु एएसि कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जाय खलु एएहिं सर्वि मेहुणधम्यां परिवारणाए आउटाविजा पुत्तं खलु सा लभिज्जा उयसि सेयरिंस वचसि जसस्सिं संपराश्य आलोयणदरसणिनं, एयपगारं निग्धोसं सुचा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सि भिक्खु मेहुणधम्मपडियारणाए आउहाविजा, अह भिक्खूर्ण पु० जं तहप्पगारे सा० उ० नो ठा ३ चेइज्जा एवं खलु तस्स० ॥ (सू०७१) पढमा सिजा
सम्मत्ता २-१-२-१॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तंद्यथा-गृहपतिभार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान् 'वर्चस्वी रूपवान् 'यशस्वी' कीर्तिमान , इत्येवं | संप्रधार्य तासां च मध्ये एवंभूतं शब्द काचित्पुत्रश्नद्धालुः श्रुत्वा तं साधुं मैथुनधर्म(स्य) 'पडियारणाए'त्ति आसेवनार्थम् 'आउट्टावेजत्ति अभिमुखं कुर्यात् , अत एतद्दोषभयात्साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्र्यं सम्पूर्णी भिक्षुभाव इति ॥ द्वितीयाध्ययनस्य प्रथमोद्देशकः
समाप्तः ॥२-१-२-१॥ al उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके सागारिकप्रतिबद्धवस-10 हा तिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोपविशेषप्रतिपादनायाह
प्रथम चूलिकाया: द्वितीय-अध्ययनं “शयैषणा", द्वितीय-उद्देशक: आरब्ध:
~4424