________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [१९], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराजवृत्तिः
(शी०)
AA
श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः १
CE195
॥३३॥
[६९]
दीप
. पजालिज वा विज्झविज बा, अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकार्य उ० वा २ मा वा उ० पज्जा लिंतु
वा मा वा ५०, विज्झावितु वा मा वा वि०, अह भिक्खूणं पु० जं सहपगारे उ० नो ठाणं वा ३ पेदजा ।। (सू०६९) एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुच्चावचमनःसम्भवप्रतिपादक सूत्र सुगमम् ॥ अपिच
आयाणमेवं भिक्खुस्स गाहावईहिं सद्धिं संघसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए या हिरण्णेसु वा सुवष्णेसु वा कडगाणि वा तुहियाणि वा तिसराणि वा पालंबाणि वा हारे वा अद्वहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारि अलंकियविभूसियं पेहाए, अह भिक्खू उणाव० एरिसिया वा सा नो वा एरिसिया इय वा र्ण घूया इय वा णं मणं साइजा, अह भिक्खूणं पु०४ जं सहपगारे उवस्सए नो० ठा० ।। (सू०७०) गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलपरजातं दृष्ट्वा कन्यकां वाऽलङ्कता समुपलभ्य ईशी तादृशी या शोभनाऽशोभना वा मद्भार्यासरशी चा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात् । तथोचावचं शोभनाशोभनादी मनः कुयोंदिति समुदायार्थः, तत्र गुणो-रसना हिरण्यं-दीनारादिद्रव्यजातं त्रुटितानिमृणालिकाः पालम्बा-आमदीपन आभरणविशेषः, शेष सुगमम् ॥ किश्च-.
आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावइयाओ वा गा० सुहाओ वा गा० धाईजो पा गा० दासीओ वा गा० कम्मकरीओ वा तासिं च णं एवं वृत्तपुव्वं भवद-जे इमे भवंति समणा
अनुक्रम [४०३]
~441~