SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६७] दीप अनुक्रम [ ४०१ ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६७], निर्युक्तिः [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः दुःखं 'रोग' ज्वरादिः 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुत्यद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्तया वा तद्भिक्षुगात्रं तैलादिनाऽभ्ययात् तथेपन्त्रक्षयेद्वा पुनश्च स्नानं सुगन्धिद्रव्यसमुदयः, कल्क:-कपायद्रव्यकाथः, लोभं प्रतीतं, वर्णकः- कम्पिलकादिः, चूर्णो यवादीनां पद्मकं प्रतीतम्, इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा धर्षयेत्, घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज'त्ति ईषदुच्छोलनं विदध्यात् प्रक्षालयेत् पुनः पुनः स्नानं वा-सोत्तमाङ्गं कुर्यात्सिद्वेति तथा दारुणा वा दारूणां परिणामं कृत्वा-संधर्षं कृत्वाऽग्निमुज्वालये प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ॥ आयाणमेयं भिक्खुस्स सागारिए उबस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अकोसंति वा पचति वा संभंति वा उद्दविंति वा, अह भिक्खूणं उच्चावयं मणं नियंहिना, एए खलु अन्नमन्नं अकोसंतु वा मावा अक्कोसंतु जाब मा बा उद्दर्विंतु, अह भिक्खूणं पुव्व० जं तहप्पगारे सा० नो ठाणं वा ३ चेइना || (सू०६८) कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र वहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति-' इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनः कुर्यात्, तत्रोचं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति शेषं सुगममिति ॥ आयाणमेयं भिक्खु गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगणिकार्य उज्जालिजा वा Education International For Park Use Only ~440~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy