________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६६], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः (शी०)
श्रुतस्क०२ चूलिका १ शय्यैष०२
CE195
[६६]
॥३६२॥
दीप
यवमिन्द्रियं वा विनाशयेत् , तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिक्षूणां पूर्वोप- दिष्टमेतप्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च
से भिक्खू वा० से जं. सहस्थियं सखुई सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ इजा । आयाणमेयं मिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड़ी वा जल्वाहिजा अन्नयरे वा से दुक्खे रोगायके समुपजिजा, अस्संजए कलुणपडियाए तं मिक्खुस्स गायं तिहेण वा धरण या नवणीएण वा वसाए वा अन्भगिन वा मक्विज वा सिणाणेण वा ककेण वा लुद्धेण वा वण्णेण वा चुण्णेण वा परमेण वा आचंसिज वा पपंसिज वा उच्चालिज चा उच्चट्टिज वा सीओदगवियडेण वा उसिणोद्गवियडेण वा उच्छोलिन वा पक्खालिज्ज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणाम कटु अगणिकार्य उजालिज वा पजालिज बा उचालित्ता कार्य आयाविजा बाप.
अह मिक्खूर्ण पुचोवइट्ठा जं तहप्पगारे सामारिए उवस्सए नो ठाणं वा ३ चेजा ॥ (सू०६७) स भिक्षुर्य पुनरेवभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात् , तथा 'सखुड्डन्ति सबालं, यदिवा सह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्तते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके गृहस्थाकुलपतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षो-18 गृहपतिकुटुम्बेन सह संबसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति-'अलसगेत्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछदी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन् , अभ्यतरद्वा
अनुक्रम [४००]
~439~