________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६५], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
[६५]
दीप अनुक्रम [३९९]
दन्तरास्वीकते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुयोदिति ॥ एवमचित्तनिःसारणसूत्रमपि नेयम् , अत्र च सादिविराधना स्यादिति भावः॥ किश्च
से भिक्ख वा से ज० तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा सहपगारंसि अंतलिक्सजायसि, नन्नत्य आगाढाणागाडेहिं कारणेहिं ठाणं वा नो चेइज्जा ॥ से आइच्च चेइए सिया नो तत्थ सीओदगवियण वा २ हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुई वा उच्छोलिज वा पहोइज वा, नो तत्व ऊसडं पकरेजा, संजहाउभार वा पा० खे० सिं० वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली चूया आयाणमेयं, से तत्थ ऊसदं पगरेमाणे पयलिज वा २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयर वा कार्यसि इंदियजालं लूसिज वा पाणि ४ अमिहणिज्ज वा जाव ववरोविज वा, अथ मिक्खूणं पुष्वोवइट्ठा ४ जं तहप्पगार उवस्सए अंतलिक्खजाए नो ठाणंसि वा ३ चेइना । (सू०६६) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् , तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मनमाली-प्रतीती, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम् , अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तद्दर्शयति-न तत्र शीतोदकादिना हस्तादिधावनं विदध्यात् , तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः कुर्यात्, केवली यात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति-स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीराव
~438~