________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [१५], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्क०२ चूलिका १ शय्यैष०२ उद्देशः १
सूत्राक
दीप अनुक्रम [३९९]
श्रीआचा- से मिक्सू पा० से जं० पुण उवस्सयं जा० अस्संजए मिक्खुपडियाय खुडियाओ दुवारियाओ महल्लियाओ कुजा, जहा राजवृत्तिः पिंडेसणाए जाव संधारगं संथारिजा बहिया वा निनक्खु तहप्पगारे उवस्सए अपु० नो ठाणे० ३ अह पुणेवं पुरि(शी०) संतरकडे आसेविए पडिलेहित्ता २ तओ संजयामेव आव चेइज्जा ।। से मिक्खू वा० से जं. अस्संजए भिक्खुपडियाए
उदगप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं ॥ ३१॥
साहरद बहिया वा निण्णक्खू त. अपु० नो ठाणं वा चेइज्जा, अह पुण. पुरिसंतरकर्ड चेइज्जा ॥ से मिक्ख वा से जं. अस्संज० भि० पीढं वा फलग वा निस्सेणि वा उदूखलं वा ठाणाओ ठाणं साहरइ पहिया वा निष्णक्खू सहप्पगारे
उ. अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइला ।। (सू०६५) स भिक्षुर्य पुनरेवंभूतं प्रतिश्श्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुपतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वार | विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृतापिन कल्पते, ते चामी मूलगुणदोषाः-"पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधु-I
प्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात् , तद्यथा-गृहस्थः साधुप-| IDIतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्कामयति बहिर्वा 'निण्णक्ख'त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषा8. ष्ठिवंशो द्वे धारणे चतस्त्रो मूलवेल्यः.
-437