________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६४], नियुक्ति: [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६४]
दीप
स्थान कायोत्सर्गः शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमिः णो चेइज'त्ति नो चेतयेत्-नो कुर्यादित्यर्थः॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् विभणिषराह-'स' भाव-15 भिक्षुर्यत्पुनरेवंभूतं प्रतिश्श्रयं जानीयात् , तद्यथा-'अस्सिंपडियाए'त्ति एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञाय-उद्दिश्य का प्राण्युपमर्दैन साधुपतिश्रयं कश्चिच्छाद्धः कुर्यादिति । एतदेव दर्शयति-एकं साधर्मिक 'साधुम्' अर्हरणीतधर्मानष्ठायिन | दासम्यगुद्दिश्य-प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्च प्रतिश्रयं कुर्यात् , तथा तमेव साधु सम्यगुद्दिश्य 'क्रीत
मूल्येनावाप्त, तथा 'पामिर्चति अन्यस्मादुच्छिन्नं गृहीतम् 'आच्छेद्यमिति भृत्यादेर्बलादाच्छिच गृहीतम् 'अनिसृष्टं'। स्वामिनाऽनुत्सङ्कलिलम् 'अभ्याहृत' निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेपइति || साधवे ददाति, तथाप्रकारे चोपानये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किश्च-सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगम च ॥ तथा
स भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् , स चैवंभूतः हास्यात्, तद्यथा-'कटकितः' काष्ठादिभिः कुख्यादी संस्कृतः 'उकंबिओ'त्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भा
दिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः' भूमिकर्मा-17
दिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थ धूपादिना धूपितः, तदेवभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते सस्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥
अनुक्रम [३९८]
For P
OW
~436~