________________
आगम
(०१)
प्रत
सूत्रांक
[ ६४ ]
दीप
अनुक्रम
[३९८ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६४], निर्युक्तिः [३०४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ ३६० ॥
सेभिक्खू वा० अभिकंखिला उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाब रायहाणिं वा, से जं पुण उवरस्यं जापिज्जा सअंडं जाब ससंताणयं तद्दप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा इजा ॥ से भिक्खू वा० से जं पुण उवस्सयं जाणिना अपडं जाव अप्पसंताणयं तप्पगारे उबस्सए पडिलेहिता पमजित्ता तत्र संजयामेव ठाणं वा ३ इजा || से अं पुण उवस्सयं जाणिज्जा अरिंस पडियाए एवं साहम्मियं समुदिरस पाणाई ४ समारम्भ समुद्दिस्स की पामिचं अछि अणिसङ्कं अभिडं आह चेपइ, तपगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेजा । एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ ॥ से निक्खू वा० से जं पुण ४० बहवे समणवणीमए पगणिय २ समुदिस्स तं चैव भाणियध्वं ॥ से मिक्लू वा० से जं० बहुवे समण० समुद्दिस्स पाणाई ४ आव चेपति, तहपगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइना ३, अह पुणेवं जाणिजा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ॥ से भिक्खू वा० से जं पुण अस्संजय भिक्खुपडियाए कडिए वा उक्कंचिए वा छने वा लित्ते वा घट्टे वा मट्टे वा संमट्टे वा संपधूभिए वा तहप्पगारे उबस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा से वा निसीहिं या चेइला, अह पुण एवं जाणिजा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता २ तओ बेदना || (सू० ६४ )
स भिक्षुः 'उपाश्रयं' वसतिमेपितुं यद्यभिकाङ्गेत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेपयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं
Eucation International
For Parts Only
~435~
श्रुतस्कं० २ चूलिका १ शय्यैष० २ उद्देशः १
॥ ३६० ॥