________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [८८], नियुक्ति : [३०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
1८८]
दीप अनुक्रम [४२२]
केवली व्या आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बड़े दुनिक्खित्ते अणिकंपे चलाचले भिक्खू व राओ वा वियाले वा निक्सममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हरथं वा० लूसिज्ज वा पाणाणि वा ४ जाव ववरोविज वा, अह मिक्खूणं पुल्योवइटुं जं तह० उबस्सए पुरा हत्येण निक्ख० वा पच्छा पाएणं तओ संज
यामेव नि० पबिसिज वा ।। (सू०८८) ___स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'क्षुद्रिकाः' लध्व्यः तथा क्षुद्रद्वाराः 'नीचा' उच्चस्त्वरहिताः 'संनिरुद्धाः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां
चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशादसता दाराव्यादी निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादि
कया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'धर्मकोशः' पाणित्रं खल्लकादिः॥ इदानीं वसतियाजाविधिमधिकृत्याह
से आगंतारेसु वा अणुवीय उवस्मयं जाइजा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते उबस्सय अणुनविजा-काम खलु आउसो! अहालंद महापरिनार्य वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उपस्सए जाव साहम्मियाई ततो उवस्सयं गिहिस्सामो तेण परं विहरिस्सामो ॥ (सू०८९)
~454~