________________
आगम (०१)
[भाग-2| “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६३...], नियुक्ति: [२९९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
[६३]
दीप
श्रीआचा-लसुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाधया स्वत एवं नियुक्तिकृद् भावयिष्यति । क्षेत्र मिति तु क्षेत्र- श्रुतस्कं०२ रावृत्तिः शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो-
I चूलिका १ (शी०) दाहरणार्थमाह
६ शय्यैष०२ | उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दव्वसिजाए ॥ ३०॥
उद्देशः १ ॥३५९॥
अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पल्लिं निवेश्य | चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः, तया च बल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन यदा तदाऽयमस्माकं पलिविनाशाय भविष्यत्यतो निर्डाव्यते,
ततस्ताभ्यां तद्वचनान्निाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गीतमो भवामि यदि वल्गुमत्युदरं ४ विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव बल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गी नैमित्तिको, ४
सा तयोर्भया गौतम पूर्वनैमित्तिकं निर्वाटितवती, अतस्तत्रद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्पपाच वर्षाकालेन |
जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा ६ सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ।। भावशय्याप्रतिपादनार्थमाह
दुबिहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जस्थ जया सुहदुहगन्भाइसिज्जासु ॥३०१॥ ॥३५९।। हे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया बद्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे
अनुक्रम [३९७]
~433~