SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2| “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६३...], नियुक्ति: [२९९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्राक [६३] दीप श्रीआचा-लसुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाधया स्वत एवं नियुक्तिकृद् भावयिष्यति । क्षेत्र मिति तु क्षेत्र- श्रुतस्कं०२ रावृत्तिः शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो- I चूलिका १ (शी०) दाहरणार्थमाह ६ शय्यैष०२ | उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दव्वसिजाए ॥ ३०॥ उद्देशः १ ॥३५९॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पल्लिं निवेश्य | चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः, तया च बल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन यदा तदाऽयमस्माकं पलिविनाशाय भविष्यत्यतो निर्डाव्यते, ततस्ताभ्यां तद्वचनान्निाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गीतमो भवामि यदि वल्गुमत्युदरं ४ विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव बल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गी नैमित्तिको, ४ सा तयोर्भया गौतम पूर्वनैमित्तिकं निर्वाटितवती, अतस्तत्रद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्पपाच वर्षाकालेन | जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा ६ सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ।। भावशय्याप्रतिपादनार्थमाह दुबिहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जस्थ जया सुहदुहगन्भाइसिज्जासु ॥३०१॥ ॥३५९।। हे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया बद्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे अनुक्रम [३९७] ~433~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy