________________
आगम
(०१)
प्रत
सूत्रांक
[ ६३ ]
दीप
अनुक्रम
[३९७ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [-], मूलं [६३...], निर्युक्ति: [२९८] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अथ द्वितीयं शय्यैषणाख्यमध्ययनम्
उक्तं प्रथममध्ययनं साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्ड ग्रहण विधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोकव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थ द्वितीयमध्ययनम् अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डेषणा निर्युक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च तृतीयगाथया शय्यापटू निक्षेपे प्राप्ते नामस्था| पने अनाहत्य निर्युक्तिकृदाह
दवे खिते काले भावे सिजा य जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ? ।। २९८ ।। द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्याच्या चिख्यासयाऽऽह
तिविहाय दव्वसिजा सचित्ताऽचित्त मीसगा चैव । वित्तंभि जंमि खित्ते काले जा जंमि कालंमि ।। २९९ ।। त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रा
प्रथम चूलिकायाः द्वितीय अध्ययनं “शयैषणा”, आरब्धं
For Parts Only
~432~