SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६३], नियुक्ति: [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः (शी०) इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलवन्ते, तथा चोक्तम्-"जोऽवि' दुवत्थ- तिवत्थो बहुवत्थ अचेलओव्व संथरइ । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥१॥" एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति २-१-१-११॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाता॥ श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देश:११ सुत्राक [६३] ॥३५८॥ -- -- दीप --- अनुक्रम [३९७] - ॥३५८॥ १.योपि द्विवस्त्रनिवस्रो बहुवलोडचेलको वा संतरति । नैव ते हीलन्ति परान सर्वेऽपि च ते जिनामायाम् ॥१॥ ~431~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy