________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६३], नियुक्ति: [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी०)
इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलवन्ते, तथा चोक्तम्-"जोऽवि' दुवत्थ- तिवत्थो बहुवत्थ अचेलओव्व संथरइ । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥१॥" एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति २-१-१-११॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाता॥
श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देश:११
सुत्राक
[६३]
॥३५८॥
--
--
दीप
---
अनुक्रम [३९७]
-
॥३५८॥
१.योपि द्विवस्त्रनिवस्रो बहुवलोडचेलको वा संतरति । नैव ते हीलन्ति परान सर्वेऽपि च ते जिनामायाम् ॥१॥
~431~