SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१०], मूलं [१६], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [१६] दीप श्रीआचा-II 'सः भिक्षः 'एकतर।' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं श्रुतस्कं०२ राङ्गवृत्तिःपरिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खद्धं खद्धंति प्रभूतं प्रभूतं प्रयच्छति, चूलिका १ (शी०) पद एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति । असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति पिण्डैप०१ ॥३५३ ॥ 'सः' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथा आयुष्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुर संस्तुताः' यदन्तिके प्रबजितस्तत्सम्बन्धिनः 'पश्चात्संस्तुता वा' यदन्तिके-I ऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपा-1 ध्यायः' अध्यापकः २ प्रवृत्तियथायोग वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादी सीदतां साधूनां स्थिरीकरणात्स्थ-18 विरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छे-* दकस्तु गच्छकार्यचिन्तक ७, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धति प्र-11 भूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्या दिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत्' दद्यात् सर्वा-18 नुज्ञया सर्व वा दद्यादिति । किञ्चसे एगइओ मणुन्नं भोयणजार्य पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दट्टणं सयमाइए आयरिए C ॥३५३॥ वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायत्वं सिया, माइहाणं संफासे, नो एवं करिजा । से तमायाए अनुक्रम [३९०] SPERIOTunintentSTOnel ~421
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy