SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [44] दीप अनुक्रम [३८९] 22 [भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [ ५५ ], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः पडिगाहिला जं परेहिं समणुष्णायं सम्भं णिसिद्धं फासूयं जान पडिगाहिज्जा एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ( सू० ५५ ) | २-१-१-९ ॥ पिण्डैषणायां नवम उद्देशकः । स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा-'परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् हुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परि समाप्तः ॥ उको नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह इच्छइ तस्स तस्स खद्धं ख आउसंतो समणा ! संति मम से एगइओ साधारणं वा पिंडवायं पडिगाहिता ते साहम्भिए अणापुच्छित्ता जस्स जस्स दुलई, माइट्ठाणं संफासे, नो एवं करिना से तमायाय तत्थ गच्छिल्ला २ एवं वइया पुरेसंधुया वा पच्छा० तंजहा आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसि खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइज्जाकामं खलु आउसो ! अहापज्जतं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिजा, सव्वमेवं परो वयइ सव्वमेयं निसिरिजा || (सू० ५६ ) For Pasta Use Only प्रथम चूलिकायाः प्रथम अध्ययनं “पिण्डैषणा”, दशम-उद्देशक: आरब्धः ~420~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy