________________
आगम
(०१)
प्रत
सूत्रांक
[44]
दीप
अनुक्रम [३८९]
22
[भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [ ५५ ], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
पडिगाहिला जं परेहिं समणुष्णायं सम्भं णिसिद्धं फासूयं जान पडिगाहिज्जा एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ( सू० ५५ ) | २-१-१-९ ॥ पिण्डैषणायां नवम उद्देशकः ।
स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा-'परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् हुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परि
समाप्तः ॥
उको नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह
इच्छइ तस्स तस्स खद्धं ख
आउसंतो समणा ! संति मम
से एगइओ साधारणं वा पिंडवायं पडिगाहिता ते साहम्भिए अणापुच्छित्ता जस्स जस्स दुलई, माइट्ठाणं संफासे, नो एवं करिना से तमायाय तत्थ गच्छिल्ला २ एवं वइया पुरेसंधुया वा पच्छा० तंजहा आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसि खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइज्जाकामं खलु आउसो ! अहापज्जतं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिजा, सव्वमेवं परो वयइ सव्वमेयं निसिरिजा || (सू० ५६ )
For Pasta Use Only
प्रथम चूलिकायाः प्रथम अध्ययनं “पिण्डैषणा”, दशम-उद्देशक: आरब्धः
~420~