________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [१४], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्कं०२ चूलिका १ पिण्डैप०१ उद्देशः९
सुनाक
[५४]]
दीप
श्रीआचा- से भिक्खू वा बहुपरियावन भोषणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया राङ्गवृत्तिः
अदूरगया, तेसि अणालोया अणामंते परिवेइ, माइहाणं संफासे, नो एवं करेजा, से तमायाए तत्व गच्छिज्जा २ से (शी०) पुवामेव आलोइजा-आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंत परो व
इजा-आपसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरह तावइयं २ भुक्खामो वा पाहामो वा सबमेयं परिस॥३५२॥
डइ सब्वमेयं भुक्खामो वा पाहामो वा ।। (सू०५४) स भिक्षुर्बह्वशनादि पर्यापन्न-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य तद्बहुत्वानोक्नुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्वालापकाः,
इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छच प्रमादितया 'परिष्ठापयेत्' परित्यजेत् , एवं च मातृस्थानं संस्पृशेत् , नैवं कुर्यात्, कायच कुर्यात्तदर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद् , गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत् , ४ एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किश्चिद् भुवं, तस्य चैवं वदादतः स परो ब्रूयाद्-यावन्मात्रं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति उपयुज्यते तत्सर्व भोश्यामहे पास्याम इति ।
से भिक्खू वा २ से ज० असणं वा ४ पर समुहिस्स बहिया नीहरं जं परेहिं असमपुकार्य अणिसिह अफा जाब में
*
अनुक्रम [३८८]
॥५२॥
~419~