SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [५१], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [५१] दीप अनुक्रम [३८५] से भिक्खू वा से जं० मंस वा मच्छं बा भजिजमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिजमाणं पेहाए नो खर्च २ जवसंकमित्तु ओभासिज्जा, नन्नत्व गिलाणणीसाए ॥ (सू०५१) स पुनः साधुर्यदि पुनरेवं जानीयात्, तद्यथा-मांस वा मत्स्यं वा 'भज्यमान'मिति पच्यमानं तैलप्रधानं वा प्रपं, तच्च ४/किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य दालोलुपतया 'नो' नैव 'खद्धं ति शीघ्रं २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥ से मिक्खू वा० अन्नयर भोयणजार्य पडिगाहिता सुभि सुभि भुगा दुभि २ परिहवेइ, माइट्ठाण संफासे, नो एवं करिजा । सुभि वा दुभि वा सव्वं भुंजिजा नो किंचिवि परिविजा ॥ (सू०५२) स भिक्षुरन्यतरदू भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं २ परित्यजेत् , बीप्सायां द्विवचनं, मातृस्थान चैवं संस्पृशेत् , तच्च न कुर्यात् , यथा च कुर्यात् तद्दर्शयति-सुरभि वा दुर्गन्ध वा सर्वं भुञ्जीत न परित्यजेदिति ।। से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुएर्फ २ आविइत्ता कसायं २ परिहवेइ, माइहाणं संफासे, नो एवं करिजा । पुएर्फ पुप्फेइ वा कसायं कसाइ वा सब्बमेयं मुंजिजा, नो किचिवि परि० ॥ (सू०५३) एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषाय, वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगाहै अर्थात् सूत्रार्थहानिः कर्मबन्धश्चेति ॥ ~418~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy