________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [५०], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[५०]
दीप
'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादया, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी-गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थ न प्रविशेत् नापि निष्कामेत् , स्वमनीषिकापरिहारा
र्थमाह-केवली व्याकर्मोपादानमेतत्, किमिति?, यतः पूर्वमेवैतत् 'प्रत्युपेक्षेत' पर्यालोचयेत , तथा 'एतस्य' भिक्षोः कृते |'परः' गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढोकयेदुपकरणजातम् , 'उवक्खडेज'त्ति तदशनादि पचेद्वेति, 'अथ' अनन्तरं भिदाणां पूर्वोपदिष्टमेतप्रतिज्ञादि, यथा-नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव-भिक्षाकालादारत एव भक्ता
द्यर्थ प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तदर्शयति-से तमादायेति 'सः' साधुः एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा केनचिरस्वजनेनाज्ञात एवैकान्तमपकामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत् , स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत् , अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'एसिय'ति एषणीयम्-उद्गमादिदोषरहितं 'वेसिय'ति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं 'पिण्डपात' भिक्षाम् 'एषित्वा' अन्विष्य एवं-1 भूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा-"धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति दस एए॥१॥ पुब्धिपच्छासंथव ११ विजा १२ मते १३ अ चुण्ण १४ जोगे १५ य । उप्पायणाय दोसा सोलसमे मूलकम्मे य १६ ॥२॥" तत्राशनाद्यर्थं दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घद्दनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम्-अष्टप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याचाजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तत्रशंसयाऽवाप्तो व
अनुक्रम [३८४]
~4164