SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [४९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुतस्क०२ चलिका पिण्डैष०१ उद्देशः९ [४९ दीप श्रीआचा- यिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत्, तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- रावृत्तिःश्चित् 'निशम्य' ज्ञात्वा तधाप्रकारमशनादि पश्चारकर्मभयादग्रासुकमित्यनेपणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ (शी०) किश्च से भिक्खू वा० वसमाणे वा गामाणुगामं वा दूइजमाणे से जं. गाम वा जाव रायहाणि वा इमंसि खलु गामंसि वा राय॥३५॥ हाणिसि वा संतेगइयस्स भिक्खुस्स पुरेसंधुया वा पच्छासंथुया वा परिवसंति, जहा-गाहावई वा आप कम्म० तहप्पगाराई कुलाई नो पुब्बामेव भत्ताए वा निक्खमिज वा पविसेज वा २, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अडाए असणं वा ४ उबकरिज वा उवक्रनडिन बा, अह भिक्खूणं पुष्योवट्ठा ४ जं नो तहप्पगाराई कुलाई पुच्चामेव भत्ताए वा पाणाए वा पविसिज वा निक्वामिन बा २, से तमायाय एगंतमयकामिजा २ अणावायमसंलोए चिडिजा, से तस्थ कालेणं अणुपविसिज्जा २ सवियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स आहाफम्मियं असणं वा उवकरिज वा उवक्सडिज वा तं गइओ तुसिणीओ उवेहेजा, आदमेव पचाइक्खिस्मामि, माइहाणं संफासे, नो एवं करिजा, से पुब्बामेव आलोहना-आउसोशि वा भइणित्ति वा ! नो खलु मे कप्पद आहाकम्मियं असणं वा ४ भुत्तए का पायए वा, मा उपकरेहि मा उपक्सरेहि, से सेवं वयं तस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आटु दलइजा तहप्पगारं असणं वा० अफासुर्य० ॥ (सू०५०) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च प्रामादौ 'सम्ति विद्यन्ते कस्यचिनियः अनुक्रम [३८३] 2962 x ॥३५०॥ ~4154
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy