________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [४९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुनाक
[४९
दीप
उकोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते
इह खलु पाईणं वा ४ संतेगइया सडा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं बुतपुज्वं भवइ-जे इमे भवंति समणा भगवंता सीलबंतो क्यवंतो गुणवंतो संजया संबुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसि कप्पद आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा, से जं पुण इमं अम्हं अपणो अट्ठाए निद्वियं तं असणं ४ संवमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अपणो अट्ठाए असणं वा ४ चेइस्सामो, एयपगारं निग्योसं सुचा
निसम्म तहप्पगार असणं वा ४ अफासुर्य० ॥ (सू०४९) will 'इहे ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालकारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते । ४ पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां । दाचेदमुक्तपूर्व भवेत्-'णम्' इति वाक्यालङ्कारे, ये इमे 'श्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्र
धारिणः 'व्रतवन्तः रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः पिण्डविशुयाद्युत्तरगुणोपेताः 'संयताः' इन्द्रियनोइन्द्रियसंयमवन्तः 'संवृताः' पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाखर्मात्' अष्टादशविकल्पब्रह्मोपेता(संयता);, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातु वा, अतो यदात्मार्थमस्माकं निष्ठित सिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामोत्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेत
अनुक्रम [३८३]
SARERatininemarana
प्रथम चूलिकाया: प्रथम-अध्ययन "पिण्डैषणा", नवम-उद्देशक: आरब्ध:
~4144