________________
आगम
(०१)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[३८१]
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४७], निर्युक्ति: [२९७]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
आ. स. ५९
22
[भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
Ja Eucation International
'उच्छुमेरगं'ति अपनीतत्वगिधुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- 'उसलं' नीलोत्पलादि नालं तस्यैवाधारः, 'भिसं' पद्मकन्दमूलं 'भिसमुणाल' पद्मकन्दोपरिवर्त्तिनी लता 'पोक्खल' पद्मकेसरं 'पोक्खलविभंगं' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥
से भिक्खू वा २ से जं पु० अग्गवीयाणि वा मूलवीयाणि वा खंधवीयाणि वा पोरवी० अगजायाणि वा मूलजा० संधजा ० पोरजा० नन्नत्य वकमित्थए ण वा तकलिसीसे ण वा नालियेरमत्थरण वा खच्चूरिमत्थष्ण वा तालम० अन्नयरं वा तह० । से भिक्खू बा २ से जं० उच्छु वा काणगं वा अंगारियं वा संमिस्तं विगदूद्भियं वित्त (त) ग्गगं या कंदलीकसुगं अन्नयरं वा तहप्पा० । से भिक्खू वा० से जं० लमुणं वा लसुणपत्तं वा नालं वा लसुणकंदं वा ल० चोयगं वा अनयरं वा० । से भिक्खू वा० से जं० अच्छियं या कुंभिपकं विंदुगं वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप० । से भिक्खू वा० से जं० कर्ण वा कणकुंडगं वा कणपूयलियं वा चाडलं था चाउलपिडं वा तिलं वा तिलपिट्टे वा तिलपप्प
डगं वा अन्नयरं वा तपगारं आमं असत्थप० लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं ॥ ( सू० ४८ ) २-१-१-८ ।। पिण्डैषणायामष्टम उद्देशकः ||
भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- 'अग्रवीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धवीजानि' सहक्यादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अप्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति, 'णन्नत्थ'ति नान्य
For Pernal Use On
~ 412~